Declension table of ?vismayāviṣṭa

Deva

MasculineSingularDualPlural
Nominativevismayāviṣṭaḥ vismayāviṣṭau vismayāviṣṭāḥ
Vocativevismayāviṣṭa vismayāviṣṭau vismayāviṣṭāḥ
Accusativevismayāviṣṭam vismayāviṣṭau vismayāviṣṭān
Instrumentalvismayāviṣṭena vismayāviṣṭābhyām vismayāviṣṭaiḥ vismayāviṣṭebhiḥ
Dativevismayāviṣṭāya vismayāviṣṭābhyām vismayāviṣṭebhyaḥ
Ablativevismayāviṣṭāt vismayāviṣṭābhyām vismayāviṣṭebhyaḥ
Genitivevismayāviṣṭasya vismayāviṣṭayoḥ vismayāviṣṭānām
Locativevismayāviṣṭe vismayāviṣṭayoḥ vismayāviṣṭeṣu

Compound vismayāviṣṭa -

Adverb -vismayāviṣṭam -vismayāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria