Declension table of ?vismayānvitā

Deva

FeminineSingularDualPlural
Nominativevismayānvitā vismayānvite vismayānvitāḥ
Vocativevismayānvite vismayānvite vismayānvitāḥ
Accusativevismayānvitām vismayānvite vismayānvitāḥ
Instrumentalvismayānvitayā vismayānvitābhyām vismayānvitābhiḥ
Dativevismayānvitāyai vismayānvitābhyām vismayānvitābhyaḥ
Ablativevismayānvitāyāḥ vismayānvitābhyām vismayānvitābhyaḥ
Genitivevismayānvitāyāḥ vismayānvitayoḥ vismayānvitānām
Locativevismayānvitāyām vismayānvitayoḥ vismayānvitāsu

Adverb -vismayānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria