Declension table of vismayānvita

Deva

MasculineSingularDualPlural
Nominativevismayānvitaḥ vismayānvitau vismayānvitāḥ
Vocativevismayānvita vismayānvitau vismayānvitāḥ
Accusativevismayānvitam vismayānvitau vismayānvitān
Instrumentalvismayānvitena vismayānvitābhyām vismayānvitaiḥ vismayānvitebhiḥ
Dativevismayānvitāya vismayānvitābhyām vismayānvitebhyaḥ
Ablativevismayānvitāt vismayānvitābhyām vismayānvitebhyaḥ
Genitivevismayānvitasya vismayānvitayoḥ vismayānvitānām
Locativevismayānvite vismayānvitayoḥ vismayānviteṣu

Compound vismayānvita -

Adverb -vismayānvitam -vismayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria