Declension table of ?vismayākula

Deva

MasculineSingularDualPlural
Nominativevismayākulaḥ vismayākulau vismayākulāḥ
Vocativevismayākula vismayākulau vismayākulāḥ
Accusativevismayākulam vismayākulau vismayākulān
Instrumentalvismayākulena vismayākulābhyām vismayākulaiḥ vismayākulebhiḥ
Dativevismayākulāya vismayākulābhyām vismayākulebhyaḥ
Ablativevismayākulāt vismayākulābhyām vismayākulebhyaḥ
Genitivevismayākulasya vismayākulayoḥ vismayākulānām
Locativevismayākule vismayākulayoḥ vismayākuleṣu

Compound vismayākula -

Adverb -vismayākulam -vismayākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria