Declension table of ?vismayaṅgama

Deva

NeuterSingularDualPlural
Nominativevismayaṅgamam vismayaṅgame vismayaṅgamāni
Vocativevismayaṅgama vismayaṅgame vismayaṅgamāni
Accusativevismayaṅgamam vismayaṅgame vismayaṅgamāni
Instrumentalvismayaṅgamena vismayaṅgamābhyām vismayaṅgamaiḥ
Dativevismayaṅgamāya vismayaṅgamābhyām vismayaṅgamebhyaḥ
Ablativevismayaṅgamāt vismayaṅgamābhyām vismayaṅgamebhyaḥ
Genitivevismayaṅgamasya vismayaṅgamayoḥ vismayaṅgamānām
Locativevismayaṅgame vismayaṅgamayoḥ vismayaṅgameṣu

Compound vismayaṅgama -

Adverb -vismayaṅgamam -vismayaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria