Declension table of ?vismartavya

Deva

NeuterSingularDualPlural
Nominativevismartavyam vismartavye vismartavyāni
Vocativevismartavya vismartavye vismartavyāni
Accusativevismartavyam vismartavye vismartavyāni
Instrumentalvismartavyena vismartavyābhyām vismartavyaiḥ
Dativevismartavyāya vismartavyābhyām vismartavyebhyaḥ
Ablativevismartavyāt vismartavyābhyām vismartavyebhyaḥ
Genitivevismartavyasya vismartavyayoḥ vismartavyānām
Locativevismartavye vismartavyayoḥ vismartavyeṣu

Compound vismartavya -

Adverb -vismartavyam -vismartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria