Declension table of ?vismartavya

Deva

MasculineSingularDualPlural
Nominativevismartavyaḥ vismartavyau vismartavyāḥ
Vocativevismartavya vismartavyau vismartavyāḥ
Accusativevismartavyam vismartavyau vismartavyān
Instrumentalvismartavyena vismartavyābhyām vismartavyaiḥ vismartavyebhiḥ
Dativevismartavyāya vismartavyābhyām vismartavyebhyaḥ
Ablativevismartavyāt vismartavyābhyām vismartavyebhyaḥ
Genitivevismartavyasya vismartavyayoḥ vismartavyānām
Locativevismartavye vismartavyayoḥ vismartavyeṣu

Compound vismartavya -

Adverb -vismartavyam -vismartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria