Declension table of ?vismāpanīya

Deva

MasculineSingularDualPlural
Nominativevismāpanīyaḥ vismāpanīyau vismāpanīyāḥ
Vocativevismāpanīya vismāpanīyau vismāpanīyāḥ
Accusativevismāpanīyam vismāpanīyau vismāpanīyān
Instrumentalvismāpanīyena vismāpanīyābhyām vismāpanīyaiḥ vismāpanīyebhiḥ
Dativevismāpanīyāya vismāpanīyābhyām vismāpanīyebhyaḥ
Ablativevismāpanīyāt vismāpanīyābhyām vismāpanīyebhyaḥ
Genitivevismāpanīyasya vismāpanīyayoḥ vismāpanīyānām
Locativevismāpanīye vismāpanīyayoḥ vismāpanīyeṣu

Compound vismāpanīya -

Adverb -vismāpanīyam -vismāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria