Declension table of ?vismṛtavat

Deva

NeuterSingularDualPlural
Nominativevismṛtavat vismṛtavantī vismṛtavatī vismṛtavanti
Vocativevismṛtavat vismṛtavantī vismṛtavatī vismṛtavanti
Accusativevismṛtavat vismṛtavantī vismṛtavatī vismṛtavanti
Instrumentalvismṛtavatā vismṛtavadbhyām vismṛtavadbhiḥ
Dativevismṛtavate vismṛtavadbhyām vismṛtavadbhyaḥ
Ablativevismṛtavataḥ vismṛtavadbhyām vismṛtavadbhyaḥ
Genitivevismṛtavataḥ vismṛtavatoḥ vismṛtavatām
Locativevismṛtavati vismṛtavatoḥ vismṛtavatsu

Adverb -vismṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria