Declension table of ?vismṛtavat

Deva

MasculineSingularDualPlural
Nominativevismṛtavān vismṛtavantau vismṛtavantaḥ
Vocativevismṛtavan vismṛtavantau vismṛtavantaḥ
Accusativevismṛtavantam vismṛtavantau vismṛtavataḥ
Instrumentalvismṛtavatā vismṛtavadbhyām vismṛtavadbhiḥ
Dativevismṛtavate vismṛtavadbhyām vismṛtavadbhyaḥ
Ablativevismṛtavataḥ vismṛtavadbhyām vismṛtavadbhyaḥ
Genitivevismṛtavataḥ vismṛtavatoḥ vismṛtavatām
Locativevismṛtavati vismṛtavatoḥ vismṛtavatsu

Compound vismṛtavat -

Adverb -vismṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria