Declension table of ?vismṛtasaṃskārā

Deva

FeminineSingularDualPlural
Nominativevismṛtasaṃskārā vismṛtasaṃskāre vismṛtasaṃskārāḥ
Vocativevismṛtasaṃskāre vismṛtasaṃskāre vismṛtasaṃskārāḥ
Accusativevismṛtasaṃskārām vismṛtasaṃskāre vismṛtasaṃskārāḥ
Instrumentalvismṛtasaṃskārayā vismṛtasaṃskārābhyām vismṛtasaṃskārābhiḥ
Dativevismṛtasaṃskārāyai vismṛtasaṃskārābhyām vismṛtasaṃskārābhyaḥ
Ablativevismṛtasaṃskārāyāḥ vismṛtasaṃskārābhyām vismṛtasaṃskārābhyaḥ
Genitivevismṛtasaṃskārāyāḥ vismṛtasaṃskārayoḥ vismṛtasaṃskārāṇām
Locativevismṛtasaṃskārāyām vismṛtasaṃskārayoḥ vismṛtasaṃskārāsu

Adverb -vismṛtasaṃskāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria