Declension table of ?vismṛtasaṃskāra

Deva

NeuterSingularDualPlural
Nominativevismṛtasaṃskāram vismṛtasaṃskāre vismṛtasaṃskārāṇi
Vocativevismṛtasaṃskāra vismṛtasaṃskāre vismṛtasaṃskārāṇi
Accusativevismṛtasaṃskāram vismṛtasaṃskāre vismṛtasaṃskārāṇi
Instrumentalvismṛtasaṃskāreṇa vismṛtasaṃskārābhyām vismṛtasaṃskāraiḥ
Dativevismṛtasaṃskārāya vismṛtasaṃskārābhyām vismṛtasaṃskārebhyaḥ
Ablativevismṛtasaṃskārāt vismṛtasaṃskārābhyām vismṛtasaṃskārebhyaḥ
Genitivevismṛtasaṃskārasya vismṛtasaṃskārayoḥ vismṛtasaṃskārāṇām
Locativevismṛtasaṃskāre vismṛtasaṃskārayoḥ vismṛtasaṃskāreṣu

Compound vismṛtasaṃskāra -

Adverb -vismṛtasaṃskāram -vismṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria