Declension table of ?vismṛtasaṃskāra

Deva

MasculineSingularDualPlural
Nominativevismṛtasaṃskāraḥ vismṛtasaṃskārau vismṛtasaṃskārāḥ
Vocativevismṛtasaṃskāra vismṛtasaṃskārau vismṛtasaṃskārāḥ
Accusativevismṛtasaṃskāram vismṛtasaṃskārau vismṛtasaṃskārān
Instrumentalvismṛtasaṃskāreṇa vismṛtasaṃskārābhyām vismṛtasaṃskāraiḥ vismṛtasaṃskārebhiḥ
Dativevismṛtasaṃskārāya vismṛtasaṃskārābhyām vismṛtasaṃskārebhyaḥ
Ablativevismṛtasaṃskārāt vismṛtasaṃskārābhyām vismṛtasaṃskārebhyaḥ
Genitivevismṛtasaṃskārasya vismṛtasaṃskārayoḥ vismṛtasaṃskārāṇām
Locativevismṛtasaṃskāre vismṛtasaṃskārayoḥ vismṛtasaṃskāreṣu

Compound vismṛtasaṃskāra -

Adverb -vismṛtasaṃskāram -vismṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria