Declension table of ?viskanna

Deva

MasculineSingularDualPlural
Nominativeviskannaḥ viskannau viskannāḥ
Vocativeviskanna viskannau viskannāḥ
Accusativeviskannam viskannau viskannān
Instrumentalviskannena viskannābhyām viskannaiḥ viskannebhiḥ
Dativeviskannāya viskannābhyām viskannebhyaḥ
Ablativeviskannāt viskannābhyām viskannebhyaḥ
Genitiveviskannasya viskannayoḥ viskannānām
Locativeviskanne viskannayoḥ viskanneṣu

Compound viskanna -

Adverb -viskannam -viskannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria