Declension table of ?visismārayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativevisismārayiṣu_ā visismārayiṣu_e visismārayiṣu_āḥ
Vocativevisismārayiṣu_e visismārayiṣu_e visismārayiṣu_āḥ
Accusativevisismārayiṣu_ām visismārayiṣu_e visismārayiṣu_āḥ
Instrumentalvisismārayiṣu_ayā visismārayiṣu_ābhyām visismārayiṣu_ābhiḥ
Dativevisismārayiṣu_āyai visismārayiṣu_ābhyām visismārayiṣu_ābhyaḥ
Ablativevisismārayiṣu_āyāḥ visismārayiṣu_ābhyām visismārayiṣu_ābhyaḥ
Genitivevisismārayiṣu_āyāḥ visismārayiṣu_ayoḥ visismārayiṣu_ānām
Locativevisismārayiṣu_āyām visismārayiṣu_ayoḥ visismārayiṣu_āsu

Adverb -visismārayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria