Declension table of ?visismāpayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativevisismāpayiṣu_ā visismāpayiṣu_e visismāpayiṣu_āḥ
Vocativevisismāpayiṣu_e visismāpayiṣu_e visismāpayiṣu_āḥ
Accusativevisismāpayiṣu_ām visismāpayiṣu_e visismāpayiṣu_āḥ
Instrumentalvisismāpayiṣu_ayā visismāpayiṣu_ābhyām visismāpayiṣu_ābhiḥ
Dativevisismāpayiṣu_āyai visismāpayiṣu_ābhyām visismāpayiṣu_ābhyaḥ
Ablativevisismāpayiṣu_āyāḥ visismāpayiṣu_ābhyām visismāpayiṣu_ābhyaḥ
Genitivevisismāpayiṣu_āyāḥ visismāpayiṣu_ayoḥ visismāpayiṣu_ānām
Locativevisismāpayiṣu_āyām visismāpayiṣu_ayoḥ visismāpayiṣu_āsu

Adverb -visismāpayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria