Declension table of ?visic

Deva

MasculineSingularDualPlural
Nominativevisik visicau visicaḥ
Vocativevisik visicau visicaḥ
Accusativevisicam visicau visicaḥ
Instrumentalvisicā visigbhyām visigbhiḥ
Dativevisice visigbhyām visigbhyaḥ
Ablativevisicaḥ visigbhyām visigbhyaḥ
Genitivevisicaḥ visicoḥ visicām
Locativevisici visicoḥ visikṣu

Compound visik -

Adverb -visik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria