Declension table of ?visaurabha

Deva

NeuterSingularDualPlural
Nominativevisaurabham visaurabhe visaurabhāṇi
Vocativevisaurabha visaurabhe visaurabhāṇi
Accusativevisaurabham visaurabhe visaurabhāṇi
Instrumentalvisaurabheṇa visaurabhābhyām visaurabhaiḥ
Dativevisaurabhāya visaurabhābhyām visaurabhebhyaḥ
Ablativevisaurabhāt visaurabhābhyām visaurabhebhyaḥ
Genitivevisaurabhasya visaurabhayoḥ visaurabhāṇām
Locativevisaurabhe visaurabhayoḥ visaurabheṣu

Compound visaurabha -

Adverb -visaurabham -visaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria