Declension table of ?visaurabha

Deva

MasculineSingularDualPlural
Nominativevisaurabhaḥ visaurabhau visaurabhāḥ
Vocativevisaurabha visaurabhau visaurabhāḥ
Accusativevisaurabham visaurabhau visaurabhān
Instrumentalvisaurabheṇa visaurabhābhyām visaurabhaiḥ visaurabhebhiḥ
Dativevisaurabhāya visaurabhābhyām visaurabhebhyaḥ
Ablativevisaurabhāt visaurabhābhyām visaurabhebhyaḥ
Genitivevisaurabhasya visaurabhayoḥ visaurabhāṇām
Locativevisaurabhe visaurabhayoḥ visaurabheṣu

Compound visaurabha -

Adverb -visaurabham -visaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria