Declension table of ?visarjya

Deva

NeuterSingularDualPlural
Nominativevisarjyam visarjye visarjyāni
Vocativevisarjya visarjye visarjyāni
Accusativevisarjyam visarjye visarjyāni
Instrumentalvisarjyena visarjyābhyām visarjyaiḥ
Dativevisarjyāya visarjyābhyām visarjyebhyaḥ
Ablativevisarjyāt visarjyābhyām visarjyebhyaḥ
Genitivevisarjyasya visarjyayoḥ visarjyānām
Locativevisarjye visarjyayoḥ visarjyeṣu

Compound visarjya -

Adverb -visarjyam -visarjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria