Declension table of ?visarjya

Deva

MasculineSingularDualPlural
Nominativevisarjyaḥ visarjyau visarjyāḥ
Vocativevisarjya visarjyau visarjyāḥ
Accusativevisarjyam visarjyau visarjyān
Instrumentalvisarjyena visarjyābhyām visarjyaiḥ visarjyebhiḥ
Dativevisarjyāya visarjyābhyām visarjyebhyaḥ
Ablativevisarjyāt visarjyābhyām visarjyebhyaḥ
Genitivevisarjyasya visarjyayoḥ visarjyānām
Locativevisarjye visarjyayoḥ visarjyeṣu

Compound visarjya -

Adverb -visarjyam -visarjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria