Declension table of ?visarjitā

Deva

FeminineSingularDualPlural
Nominativevisarjitā visarjite visarjitāḥ
Vocativevisarjite visarjite visarjitāḥ
Accusativevisarjitām visarjite visarjitāḥ
Instrumentalvisarjitayā visarjitābhyām visarjitābhiḥ
Dativevisarjitāyai visarjitābhyām visarjitābhyaḥ
Ablativevisarjitāyāḥ visarjitābhyām visarjitābhyaḥ
Genitivevisarjitāyāḥ visarjitayoḥ visarjitānām
Locativevisarjitāyām visarjitayoḥ visarjitāsu

Adverb -visarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria