Declension table of ?visarjita

Deva

NeuterSingularDualPlural
Nominativevisarjitam visarjite visarjitāni
Vocativevisarjita visarjite visarjitāni
Accusativevisarjitam visarjite visarjitāni
Instrumentalvisarjitena visarjitābhyām visarjitaiḥ
Dativevisarjitāya visarjitābhyām visarjitebhyaḥ
Ablativevisarjitāt visarjitābhyām visarjitebhyaḥ
Genitivevisarjitasya visarjitayoḥ visarjitānām
Locativevisarjite visarjitayoḥ visarjiteṣu

Compound visarjita -

Adverb -visarjitam -visarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria