Declension table of ?visarjita

Deva

MasculineSingularDualPlural
Nominativevisarjitaḥ visarjitau visarjitāḥ
Vocativevisarjita visarjitau visarjitāḥ
Accusativevisarjitam visarjitau visarjitān
Instrumentalvisarjitena visarjitābhyām visarjitaiḥ visarjitebhiḥ
Dativevisarjitāya visarjitābhyām visarjitebhyaḥ
Ablativevisarjitāt visarjitābhyām visarjitebhyaḥ
Genitivevisarjitasya visarjitayoḥ visarjitānām
Locativevisarjite visarjitayoḥ visarjiteṣu

Compound visarjita -

Adverb -visarjitam -visarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria