Declension table of ?visarjayitavya

Deva

NeuterSingularDualPlural
Nominativevisarjayitavyam visarjayitavye visarjayitavyāni
Vocativevisarjayitavya visarjayitavye visarjayitavyāni
Accusativevisarjayitavyam visarjayitavye visarjayitavyāni
Instrumentalvisarjayitavyena visarjayitavyābhyām visarjayitavyaiḥ
Dativevisarjayitavyāya visarjayitavyābhyām visarjayitavyebhyaḥ
Ablativevisarjayitavyāt visarjayitavyābhyām visarjayitavyebhyaḥ
Genitivevisarjayitavyasya visarjayitavyayoḥ visarjayitavyānām
Locativevisarjayitavye visarjayitavyayoḥ visarjayitavyeṣu

Compound visarjayitavya -

Adverb -visarjayitavyam -visarjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria