Declension table of ?visarjayitṛ

Deva

NeuterSingularDualPlural
Nominativevisarjayitṛ visarjayitṛṇī visarjayitṝṇi
Vocativevisarjayitṛ visarjayitṛṇī visarjayitṝṇi
Accusativevisarjayitṛ visarjayitṛṇī visarjayitṝṇi
Instrumentalvisarjayitṛṇā visarjayitṛbhyām visarjayitṛbhiḥ
Dativevisarjayitṛṇe visarjayitṛbhyām visarjayitṛbhyaḥ
Ablativevisarjayitṛṇaḥ visarjayitṛbhyām visarjayitṛbhyaḥ
Genitivevisarjayitṛṇaḥ visarjayitṛṇoḥ visarjayitṝṇām
Locativevisarjayitṛṇi visarjayitṛṇoḥ visarjayitṛṣu

Compound visarjayitṛ -

Adverb -visarjayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria