Declension table of ?visammūḍha

Deva

MasculineSingularDualPlural
Nominativevisammūḍhaḥ visammūḍhau visammūḍhāḥ
Vocativevisammūḍha visammūḍhau visammūḍhāḥ
Accusativevisammūḍham visammūḍhau visammūḍhān
Instrumentalvisammūḍhena visammūḍhābhyām visammūḍhaiḥ visammūḍhebhiḥ
Dativevisammūḍhāya visammūḍhābhyām visammūḍhebhyaḥ
Ablativevisammūḍhāt visammūḍhābhyām visammūḍhebhyaḥ
Genitivevisammūḍhasya visammūḍhayoḥ visammūḍhānām
Locativevisammūḍhe visammūḍhayoḥ visammūḍheṣu

Compound visammūḍha -

Adverb -visammūḍham -visammūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria