Declension table of ?visadṛśaphala

Deva

NeuterSingularDualPlural
Nominativevisadṛśaphalam visadṛśaphale visadṛśaphalāni
Vocativevisadṛśaphala visadṛśaphale visadṛśaphalāni
Accusativevisadṛśaphalam visadṛśaphale visadṛśaphalāni
Instrumentalvisadṛśaphalena visadṛśaphalābhyām visadṛśaphalaiḥ
Dativevisadṛśaphalāya visadṛśaphalābhyām visadṛśaphalebhyaḥ
Ablativevisadṛśaphalāt visadṛśaphalābhyām visadṛśaphalebhyaḥ
Genitivevisadṛśaphalasya visadṛśaphalayoḥ visadṛśaphalānām
Locativevisadṛśaphale visadṛśaphalayoḥ visadṛśaphaleṣu

Compound visadṛśaphala -

Adverb -visadṛśaphalam -visadṛśaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria