Declension table of ?visadṛśa

Deva

MasculineSingularDualPlural
Nominativevisadṛśaḥ visadṛśau visadṛśāḥ
Vocativevisadṛśa visadṛśau visadṛśāḥ
Accusativevisadṛśam visadṛśau visadṛśān
Instrumentalvisadṛśena visadṛśābhyām visadṛśaiḥ visadṛśebhiḥ
Dativevisadṛśāya visadṛśābhyām visadṛśebhyaḥ
Ablativevisadṛśāt visadṛśābhyām visadṛśebhyaḥ
Genitivevisadṛśasya visadṛśayoḥ visadṛśānām
Locativevisadṛśe visadṛśayoḥ visadṛśeṣu

Compound visadṛśa -

Adverb -visadṛśam -visadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria