Declension table of ?visabhāgā

Deva

FeminineSingularDualPlural
Nominativevisabhāgā visabhāge visabhāgāḥ
Vocativevisabhāge visabhāge visabhāgāḥ
Accusativevisabhāgām visabhāge visabhāgāḥ
Instrumentalvisabhāgayā visabhāgābhyām visabhāgābhiḥ
Dativevisabhāgāyai visabhāgābhyām visabhāgābhyaḥ
Ablativevisabhāgāyāḥ visabhāgābhyām visabhāgābhyaḥ
Genitivevisabhāgāyāḥ visabhāgayoḥ visabhāgānām
Locativevisabhāgāyām visabhāgayoḥ visabhāgāsu

Adverb -visabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria