Declension table of ?visabhāga

Deva

MasculineSingularDualPlural
Nominativevisabhāgaḥ visabhāgau visabhāgāḥ
Vocativevisabhāga visabhāgau visabhāgāḥ
Accusativevisabhāgam visabhāgau visabhāgān
Instrumentalvisabhāgena visabhāgābhyām visabhāgaiḥ visabhāgebhiḥ
Dativevisabhāgāya visabhāgābhyām visabhāgebhyaḥ
Ablativevisabhāgāt visabhāgābhyām visabhāgebhyaḥ
Genitivevisabhāgasya visabhāgayoḥ visabhāgānām
Locativevisabhāge visabhāgayoḥ visabhāgeṣu

Compound visabhāga -

Adverb -visabhāgam -visabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria