Declension table of ?visārathihayadhvajā

Deva

FeminineSingularDualPlural
Nominativevisārathihayadhvajā visārathihayadhvaje visārathihayadhvajāḥ
Vocativevisārathihayadhvaje visārathihayadhvaje visārathihayadhvajāḥ
Accusativevisārathihayadhvajām visārathihayadhvaje visārathihayadhvajāḥ
Instrumentalvisārathihayadhvajayā visārathihayadhvajābhyām visārathihayadhvajābhiḥ
Dativevisārathihayadhvajāyai visārathihayadhvajābhyām visārathihayadhvajābhyaḥ
Ablativevisārathihayadhvajāyāḥ visārathihayadhvajābhyām visārathihayadhvajābhyaḥ
Genitivevisārathihayadhvajāyāḥ visārathihayadhvajayoḥ visārathihayadhvajānām
Locativevisārathihayadhvajāyām visārathihayadhvajayoḥ visārathihayadhvajāsu

Adverb -visārathihayadhvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria