Declension table of ?visārathihayadhvaja

Deva

NeuterSingularDualPlural
Nominativevisārathihayadhvajam visārathihayadhvaje visārathihayadhvajāni
Vocativevisārathihayadhvaja visārathihayadhvaje visārathihayadhvajāni
Accusativevisārathihayadhvajam visārathihayadhvaje visārathihayadhvajāni
Instrumentalvisārathihayadhvajena visārathihayadhvajābhyām visārathihayadhvajaiḥ
Dativevisārathihayadhvajāya visārathihayadhvajābhyām visārathihayadhvajebhyaḥ
Ablativevisārathihayadhvajāt visārathihayadhvajābhyām visārathihayadhvajebhyaḥ
Genitivevisārathihayadhvajasya visārathihayadhvajayoḥ visārathihayadhvajānām
Locativevisārathihayadhvaje visārathihayadhvajayoḥ visārathihayadhvajeṣu

Compound visārathihayadhvaja -

Adverb -visārathihayadhvajam -visārathihayadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria