Declension table of ?visārathihayadhvaja

Deva

MasculineSingularDualPlural
Nominativevisārathihayadhvajaḥ visārathihayadhvajau visārathihayadhvajāḥ
Vocativevisārathihayadhvaja visārathihayadhvajau visārathihayadhvajāḥ
Accusativevisārathihayadhvajam visārathihayadhvajau visārathihayadhvajān
Instrumentalvisārathihayadhvajena visārathihayadhvajābhyām visārathihayadhvajaiḥ visārathihayadhvajebhiḥ
Dativevisārathihayadhvajāya visārathihayadhvajābhyām visārathihayadhvajebhyaḥ
Ablativevisārathihayadhvajāt visārathihayadhvajābhyām visārathihayadhvajebhyaḥ
Genitivevisārathihayadhvajasya visārathihayadhvajayoḥ visārathihayadhvajānām
Locativevisārathihayadhvaje visārathihayadhvajayoḥ visārathihayadhvajeṣu

Compound visārathihayadhvaja -

Adverb -visārathihayadhvajam -visārathihayadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria