Declension table of ?visāmagrī

Deva

FeminineSingularDualPlural
Nominativevisāmagrī visāmagryau visāmagryaḥ
Vocativevisāmagri visāmagryau visāmagryaḥ
Accusativevisāmagrīm visāmagryau visāmagrīḥ
Instrumentalvisāmagryā visāmagrībhyām visāmagrībhiḥ
Dativevisāmagryai visāmagrībhyām visāmagrībhyaḥ
Ablativevisāmagryāḥ visāmagrībhyām visāmagrībhyaḥ
Genitivevisāmagryāḥ visāmagryoḥ visāmagrīṇām
Locativevisāmagryām visāmagryoḥ visāmagrīṣu

Compound visāmagri - visāmagrī -

Adverb -visāmagri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria