Declension table of ?visaṃśaya

Deva

NeuterSingularDualPlural
Nominativevisaṃśayam visaṃśaye visaṃśayāni
Vocativevisaṃśaya visaṃśaye visaṃśayāni
Accusativevisaṃśayam visaṃśaye visaṃśayāni
Instrumentalvisaṃśayena visaṃśayābhyām visaṃśayaiḥ
Dativevisaṃśayāya visaṃśayābhyām visaṃśayebhyaḥ
Ablativevisaṃśayāt visaṃśayābhyām visaṃśayebhyaḥ
Genitivevisaṃśayasya visaṃśayayoḥ visaṃśayānām
Locativevisaṃśaye visaṃśayayoḥ visaṃśayeṣu

Compound visaṃśaya -

Adverb -visaṃśayam -visaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria