Declension table of ?visaṃvādinī

Deva

FeminineSingularDualPlural
Nominativevisaṃvādinī visaṃvādinyau visaṃvādinyaḥ
Vocativevisaṃvādini visaṃvādinyau visaṃvādinyaḥ
Accusativevisaṃvādinīm visaṃvādinyau visaṃvādinīḥ
Instrumentalvisaṃvādinyā visaṃvādinībhyām visaṃvādinībhiḥ
Dativevisaṃvādinyai visaṃvādinībhyām visaṃvādinībhyaḥ
Ablativevisaṃvādinyāḥ visaṃvādinībhyām visaṃvādinībhyaḥ
Genitivevisaṃvādinyāḥ visaṃvādinyoḥ visaṃvādinīnām
Locativevisaṃvādinyām visaṃvādinyoḥ visaṃvādinīṣu

Compound visaṃvādini - visaṃvādinī -

Adverb -visaṃvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria