Declension table of visaṃvādin

Deva

NeuterSingularDualPlural
Nominativevisaṃvādi visaṃvādinī visaṃvādīni
Vocativevisaṃvādin visaṃvādi visaṃvādinī visaṃvādīni
Accusativevisaṃvādi visaṃvādinī visaṃvādīni
Instrumentalvisaṃvādinā visaṃvādibhyām visaṃvādibhiḥ
Dativevisaṃvādine visaṃvādibhyām visaṃvādibhyaḥ
Ablativevisaṃvādinaḥ visaṃvādibhyām visaṃvādibhyaḥ
Genitivevisaṃvādinaḥ visaṃvādinoḥ visaṃvādinām
Locativevisaṃvādini visaṃvādinoḥ visaṃvādiṣu

Compound visaṃvādi -

Adverb -visaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria