Declension table of ?visaṃvādana

Deva

NeuterSingularDualPlural
Nominativevisaṃvādanam visaṃvādane visaṃvādanāni
Vocativevisaṃvādana visaṃvādane visaṃvādanāni
Accusativevisaṃvādanam visaṃvādane visaṃvādanāni
Instrumentalvisaṃvādanena visaṃvādanābhyām visaṃvādanaiḥ
Dativevisaṃvādanāya visaṃvādanābhyām visaṃvādanebhyaḥ
Ablativevisaṃvādanāt visaṃvādanābhyām visaṃvādanebhyaḥ
Genitivevisaṃvādanasya visaṃvādanayoḥ visaṃvādanānām
Locativevisaṃvādane visaṃvādanayoḥ visaṃvādaneṣu

Compound visaṃvādana -

Adverb -visaṃvādanam -visaṃvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria