Declension table of ?visaṃvādakā

Deva

FeminineSingularDualPlural
Nominativevisaṃvādakā visaṃvādake visaṃvādakāḥ
Vocativevisaṃvādake visaṃvādake visaṃvādakāḥ
Accusativevisaṃvādakām visaṃvādake visaṃvādakāḥ
Instrumentalvisaṃvādakayā visaṃvādakābhyām visaṃvādakābhiḥ
Dativevisaṃvādakāyai visaṃvādakābhyām visaṃvādakābhyaḥ
Ablativevisaṃvādakāyāḥ visaṃvādakābhyām visaṃvādakābhyaḥ
Genitivevisaṃvādakāyāḥ visaṃvādakayoḥ visaṃvādakānām
Locativevisaṃvādakāyām visaṃvādakayoḥ visaṃvādakāsu

Adverb -visaṃvādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria