Declension table of visaṃvāda

Deva

MasculineSingularDualPlural
Nominativevisaṃvādaḥ visaṃvādau visaṃvādāḥ
Vocativevisaṃvāda visaṃvādau visaṃvādāḥ
Accusativevisaṃvādam visaṃvādau visaṃvādān
Instrumentalvisaṃvādena visaṃvādābhyām visaṃvādaiḥ visaṃvādebhiḥ
Dativevisaṃvādāya visaṃvādābhyām visaṃvādebhyaḥ
Ablativevisaṃvādāt visaṃvādābhyām visaṃvādebhyaḥ
Genitivevisaṃvādasya visaṃvādayoḥ visaṃvādānām
Locativevisaṃvāde visaṃvādayoḥ visaṃvādeṣu

Compound visaṃvāda -

Adverb -visaṃvādam -visaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria