Declension table of ?visaṃsthula

Deva

NeuterSingularDualPlural
Nominativevisaṃsthulam visaṃsthule visaṃsthulāni
Vocativevisaṃsthula visaṃsthule visaṃsthulāni
Accusativevisaṃsthulam visaṃsthule visaṃsthulāni
Instrumentalvisaṃsthulena visaṃsthulābhyām visaṃsthulaiḥ
Dativevisaṃsthulāya visaṃsthulābhyām visaṃsthulebhyaḥ
Ablativevisaṃsthulāt visaṃsthulābhyām visaṃsthulebhyaḥ
Genitivevisaṃsthulasya visaṃsthulayoḥ visaṃsthulānām
Locativevisaṃsthule visaṃsthulayoḥ visaṃsthuleṣu

Compound visaṃsthula -

Adverb -visaṃsthulam -visaṃsthulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria