Declension table of ?visaṃsthula

Deva

MasculineSingularDualPlural
Nominativevisaṃsthulaḥ visaṃsthulau visaṃsthulāḥ
Vocativevisaṃsthula visaṃsthulau visaṃsthulāḥ
Accusativevisaṃsthulam visaṃsthulau visaṃsthulān
Instrumentalvisaṃsthulena visaṃsthulābhyām visaṃsthulaiḥ visaṃsthulebhiḥ
Dativevisaṃsthulāya visaṃsthulābhyām visaṃsthulebhyaḥ
Ablativevisaṃsthulāt visaṃsthulābhyām visaṃsthulebhyaḥ
Genitivevisaṃsthulasya visaṃsthulayoḥ visaṃsthulānām
Locativevisaṃsthule visaṃsthulayoḥ visaṃsthuleṣu

Compound visaṃsthula -

Adverb -visaṃsthulam -visaṃsthulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria