Declension table of ?visaṃsthita

Deva

MasculineSingularDualPlural
Nominativevisaṃsthitaḥ visaṃsthitau visaṃsthitāḥ
Vocativevisaṃsthita visaṃsthitau visaṃsthitāḥ
Accusativevisaṃsthitam visaṃsthitau visaṃsthitān
Instrumentalvisaṃsthitena visaṃsthitābhyām visaṃsthitaiḥ visaṃsthitebhiḥ
Dativevisaṃsthitāya visaṃsthitābhyām visaṃsthitebhyaḥ
Ablativevisaṃsthitāt visaṃsthitābhyām visaṃsthitebhyaḥ
Genitivevisaṃsthitasya visaṃsthitayoḥ visaṃsthitānām
Locativevisaṃsthite visaṃsthitayoḥ visaṃsthiteṣu

Compound visaṃsthita -

Adverb -visaṃsthitam -visaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria