Declension table of ?visaṃsarpiṇī

Deva

FeminineSingularDualPlural
Nominativevisaṃsarpiṇī visaṃsarpiṇyau visaṃsarpiṇyaḥ
Vocativevisaṃsarpiṇi visaṃsarpiṇyau visaṃsarpiṇyaḥ
Accusativevisaṃsarpiṇīm visaṃsarpiṇyau visaṃsarpiṇīḥ
Instrumentalvisaṃsarpiṇyā visaṃsarpiṇībhyām visaṃsarpiṇībhiḥ
Dativevisaṃsarpiṇyai visaṃsarpiṇībhyām visaṃsarpiṇībhyaḥ
Ablativevisaṃsarpiṇyāḥ visaṃsarpiṇībhyām visaṃsarpiṇībhyaḥ
Genitivevisaṃsarpiṇyāḥ visaṃsarpiṇyoḥ visaṃsarpiṇīnām
Locativevisaṃsarpiṇyām visaṃsarpiṇyoḥ visaṃsarpiṇīṣu

Compound visaṃsarpiṇi - visaṃsarpiṇī -

Adverb -visaṃsarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria