Declension table of ?visaṅkula

Deva

NeuterSingularDualPlural
Nominativevisaṅkulam visaṅkule visaṅkulāni
Vocativevisaṅkula visaṅkule visaṅkulāni
Accusativevisaṅkulam visaṅkule visaṅkulāni
Instrumentalvisaṅkulena visaṅkulābhyām visaṅkulaiḥ
Dativevisaṅkulāya visaṅkulābhyām visaṅkulebhyaḥ
Ablativevisaṅkulāt visaṅkulābhyām visaṅkulebhyaḥ
Genitivevisaṅkulasya visaṅkulayoḥ visaṅkulānām
Locativevisaṅkule visaṅkulayoḥ visaṅkuleṣu

Compound visaṅkula -

Adverb -visaṅkulam -visaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria