Declension table of ?visaṅkula

Deva

MasculineSingularDualPlural
Nominativevisaṅkulaḥ visaṅkulau visaṅkulāḥ
Vocativevisaṅkula visaṅkulau visaṅkulāḥ
Accusativevisaṅkulam visaṅkulau visaṅkulān
Instrumentalvisaṅkulena visaṅkulābhyām visaṅkulaiḥ visaṅkulebhiḥ
Dativevisaṅkulāya visaṅkulābhyām visaṅkulebhyaḥ
Ablativevisaṅkulāt visaṅkulābhyām visaṅkulebhyaḥ
Genitivevisaṅkulasya visaṅkulayoḥ visaṅkulānām
Locativevisaṅkule visaṅkulayoḥ visaṅkuleṣu

Compound visaṅkula -

Adverb -visaṅkulam -visaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria