Declension table of ?visaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativevisaṅkaṭam visaṅkaṭe visaṅkaṭāni
Vocativevisaṅkaṭa visaṅkaṭe visaṅkaṭāni
Accusativevisaṅkaṭam visaṅkaṭe visaṅkaṭāni
Instrumentalvisaṅkaṭena visaṅkaṭābhyām visaṅkaṭaiḥ
Dativevisaṅkaṭāya visaṅkaṭābhyām visaṅkaṭebhyaḥ
Ablativevisaṅkaṭāt visaṅkaṭābhyām visaṅkaṭebhyaḥ
Genitivevisaṅkaṭasya visaṅkaṭayoḥ visaṅkaṭānām
Locativevisaṅkaṭe visaṅkaṭayoḥ visaṅkaṭeṣu

Compound visaṅkaṭa -

Adverb -visaṅkaṭam -visaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria