Declension table of ?visaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevisaṅkaṭaḥ visaṅkaṭau visaṅkaṭāḥ
Vocativevisaṅkaṭa visaṅkaṭau visaṅkaṭāḥ
Accusativevisaṅkaṭam visaṅkaṭau visaṅkaṭān
Instrumentalvisaṅkaṭena visaṅkaṭābhyām visaṅkaṭaiḥ visaṅkaṭebhiḥ
Dativevisaṅkaṭāya visaṅkaṭābhyām visaṅkaṭebhyaḥ
Ablativevisaṅkaṭāt visaṅkaṭābhyām visaṅkaṭebhyaḥ
Genitivevisaṅkaṭasya visaṅkaṭayoḥ visaṅkaṭānām
Locativevisaṅkaṭe visaṅkaṭayoḥ visaṅkaṭeṣu

Compound visaṅkaṭa -

Adverb -visaṅkaṭam -visaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria