Declension table of ?visañjñitā

Deva

FeminineSingularDualPlural
Nominativevisañjñitā visañjñite visañjñitāḥ
Vocativevisañjñite visañjñite visañjñitāḥ
Accusativevisañjñitām visañjñite visañjñitāḥ
Instrumentalvisañjñitayā visañjñitābhyām visañjñitābhiḥ
Dativevisañjñitāyai visañjñitābhyām visañjñitābhyaḥ
Ablativevisañjñitāyāḥ visañjñitābhyām visañjñitābhyaḥ
Genitivevisañjñitāyāḥ visañjñitayoḥ visañjñitānām
Locativevisañjñitāyām visañjñitayoḥ visañjñitāsu

Adverb -visañjñitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria